B 344-9 Yantrarājāgama

Template:NR

Manuscript culture infobox

Filmed in: B 344/9
Title: Yantrarājāgama
Dimensions: 24 x 11.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2881
Remarks:

Reel No. B 344/9

Inventory No. 82895

Title Yantrarāja

Remarks

Author Nṛpajayasiṃhadeva

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.2 cm

Binding Hole

Folios 5

Lines per Folio 17

Foliation figures in both margin on the verso under the abbreviation yaṃ. rā.

Scribe Śrīlāla Śarmā

Date of Copying ŚS 1755

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/2881

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha yantrarājaracanāprakāro likhyate ||

ādāv abhīṣṭaṃ yantraṃ dhātujaṃ dārujaṃ vā varttulaṃ kāryam |
tasya madhye kendraṃ kṛtvā | āpālivyāsā(2)rddhamitena karkaṭena vṛttaṃ kāryam tan makarāhorātravṛttaṃ bhavati tasya kendraṃ dhruvasthānaṃ jñeyam | tanmadhye. urddhvādharātiryagrekhā ca kāryā tadvṛttaṃ bhāśaiś cāṅka(3)nīyam | tiryagrekhāgradvitīye pūrvāparādigaṅkanaṃ kāryam | (fol. 1v1–3)

End

atha jñātalagnāṃśaṃ pūrvakṣiteje niveśya tatsaṃbandhi yasya nakṣatrasyonnatāṃśās tasya nakṣatrscañcuṃ jñātonnatāṃśavalaye sthāpyam | tadavasare tatkālī(3)naravisambandhivibhāgo yāvat saṃkhye horāvalaye lagnaṃ tāvatyo horāḥ sūryāstād gatā bhavanti | tābhyo ghaṭikājñānaṃ pūrvavat || anyo vedhavidhiḥ spaṣṭa eva pra(4)siddhaḥ ||    || (fol. 5v2–4)

Colophon

iti śrīmannṛpajayasiṃhadevakārite yantrarājāgame vicāravidhiḥ sampūrṇaḥ ||    ||

pṛṣatkavāṇāśvarasāmite śake
nabhaḥ sitārddhāntya(5)tithau budhāhani ||
kāśyām idaṃ yantravarasya pustakaṃ
śrīlālaśarmālikhad ātmatuṣṭaye || 1 ||    ||

śrīviśveśvaraḥ kālātmāviśvacakṣūrūpaḥ prasanno stu ||    || (fol. 5v4–5)

Microfilm Details

Reel No. B 344/9

Date of Filming 09-08-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 23-05-2007