B 344-9 Yantrarājāgama
Manuscript culture infobox
Filmed in: B 344/9
Title: Yantrarājāgama
Dimensions: 24 x 11.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2881
Remarks:
Reel No. B 344/9
Inventory No. 82895
Title Yantrarāja
Remarks
Author Nṛpajayasiṃhadeva
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 11.2 cm
Binding Hole
Folios 5
Lines per Folio 17
Foliation figures in both margin on the verso under the abbreviation yaṃ. rā.
Scribe Śrīlāla Śarmā
Date of Copying ŚS 1755
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/2881
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha yantrarājaracanāprakāro likhyate ||
ādāv abhīṣṭaṃ yantraṃ dhātujaṃ dārujaṃ vā varttulaṃ kāryam |
tasya madhye kendraṃ kṛtvā | āpālivyāsā(2)rddhamitena karkaṭena vṛttaṃ kāryam tan makarāhorātravṛttaṃ bhavati tasya kendraṃ dhruvasthānaṃ jñeyam | tanmadhye. urddhvādharātiryagrekhā ca kāryā tadvṛttaṃ bhāśaiś cāṅka(3)nīyam | tiryagrekhāgradvitīye pūrvāparādigaṅkanaṃ kāryam | (fol. 1v1–3)
End
atha jñātalagnāṃśaṃ pūrvakṣiteje niveśya tatsaṃbandhi yasya nakṣatrasyonnatāṃśās tasya nakṣatrscañcuṃ jñātonnatāṃśavalaye sthāpyam | tadavasare tatkālī(3)naravisambandhivibhāgo yāvat saṃkhye horāvalaye lagnaṃ tāvatyo horāḥ sūryāstād gatā bhavanti | tābhyo ghaṭikājñānaṃ pūrvavat || anyo vedhavidhiḥ spaṣṭa eva pra(4)siddhaḥ || || (fol. 5v2–4)
Colophon
iti śrīmannṛpajayasiṃhadevakārite yantrarājāgame vicāravidhiḥ sampūrṇaḥ || ||
pṛṣatkavāṇāśvarasāmite śake
nabhaḥ sitārddhāntya(5)tithau budhāhani ||
kāśyām idaṃ yantravarasya pustakaṃ
śrīlālaśarmālikhad ātmatuṣṭaye || 1 || ||
śrīviśveśvaraḥ kālātmāviśvacakṣūrūpaḥ prasanno stu || || (fol. 5v4–5)
Microfilm Details
Reel No. B 344/9
Date of Filming 09-08-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 23-05-2007